A 408-12 Jyautiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/12
Title: Jyautiṣaratnamālā
Dimensions: 43.1 x 8.7 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7456
Remarks:


Reel No. A 408-12 Inventory No. 24914

Title Jautiṣaratnamālā

Author Śrīpati Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 43.1 x 8.7 cm

Folios 26

Lines per Folio 9–10

Foliation figures in middle right-hand margin of the vesro

Place of Deposit NAK

Accession No. 5/7456

Manuscript Features

Foliation starts from 391v to 416v and text is intact and complete.

Excerpts

Beginning

❖ oṃ namaḥ sūryāya ||

prabhavaviratimadhyajñānabaṃdhyā nitāntaṃ,

viditaparamatattvā yatra te yogino pi |

tam aham iha nimittaṃ viśvajanmātyayānām

anumitam abhivande bhagrahaiḥ kā(2)lam īśaṃ || 1 ||

vilokya gargādimunipraṇītaṃ

varāhalallādikṛtaṃ ca śāstraṃ |

daivajñakaṇṭhābharaṇārtham eṣā,

viracyate jyotiṣaratnamālā || 2 || (fol. 391v1–2)

End

bhrātar adya na vipranirmmitaṃ

śāstram etad iti mā vṛthā tyajaḥ (!) |

āgamo yam ṛṣibhāṣitārthato

nāparaṃ kim api kīrtti(4)tam mayā || 15 ||

suvṛttayā śrīpativṛndayā na yā

kaṇṭhasthayā nirmalaratnamālayā |

alakṣaṇopy arthaparicyutopy alaṃ

sabhāsu bhūnnāgaṇa(5)ko virājyate (!) || 16 || (fol. 416v3–5)

Colophon

iti śrīḥ śrīpativiracitāyāṃ jyotiṣaratnamālāyāṃ, pratiṣṭhāpraka[[ra]]ṇam ekonaviṃśatiḥ (!) paṭalaḥ samāptaḥ || || ślokāṃka 715 || (fol. 416v5)

Microfilm Details

Reel No. A 408/12

Date of Filming 25-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-03-2007

Bibliography